Declension table of ?aśṛthita

Deva

NeuterSingularDualPlural
Nominativeaśṛthitam aśṛthite aśṛthitāni
Vocativeaśṛthita aśṛthite aśṛthitāni
Accusativeaśṛthitam aśṛthite aśṛthitāni
Instrumentalaśṛthitena aśṛthitābhyām aśṛthitaiḥ
Dativeaśṛthitāya aśṛthitābhyām aśṛthitebhyaḥ
Ablativeaśṛthitāt aśṛthitābhyām aśṛthitebhyaḥ
Genitiveaśṛthitasya aśṛthitayoḥ aśṛthitānām
Locativeaśṛthite aśṛthitayoḥ aśṛthiteṣu

Compound aśṛthita -

Adverb -aśṛthitam -aśṛthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria