Declension table of ?aśṛtā

Deva

FeminineSingularDualPlural
Nominativeaśṛtā aśṛte aśṛtāḥ
Vocativeaśṛte aśṛte aśṛtāḥ
Accusativeaśṛtām aśṛte aśṛtāḥ
Instrumentalaśṛtayā aśṛtābhyām aśṛtābhiḥ
Dativeaśṛtāyai aśṛtābhyām aśṛtābhyaḥ
Ablativeaśṛtāyāḥ aśṛtābhyām aśṛtābhyaḥ
Genitiveaśṛtāyāḥ aśṛtayoḥ aśṛtānām
Locativeaśṛtāyām aśṛtayoḥ aśṛtāsu

Adverb -aśṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria