Declension table of ?aśṛṅgī

Deva

FeminineSingularDualPlural
Nominativeaśṛṅgī aśṛṅgyau aśṛṅgyaḥ
Vocativeaśṛṅgi aśṛṅgyau aśṛṅgyaḥ
Accusativeaśṛṅgīm aśṛṅgyau aśṛṅgīḥ
Instrumentalaśṛṅgyā aśṛṅgībhyām aśṛṅgībhiḥ
Dativeaśṛṅgyai aśṛṅgībhyām aśṛṅgībhyaḥ
Ablativeaśṛṅgyāḥ aśṛṅgībhyām aśṛṅgībhyaḥ
Genitiveaśṛṅgyāḥ aśṛṅgyoḥ aśṛṅgīṇām
Locativeaśṛṅgyām aśṛṅgyoḥ aśṛṅgīṣu

Compound aśṛṅgi - aśṛṅgī -

Adverb -aśṛṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria