Declension table of ?aśṛṅga

Deva

MasculineSingularDualPlural
Nominativeaśṛṅgaḥ aśṛṅgau aśṛṅgāḥ
Vocativeaśṛṅga aśṛṅgau aśṛṅgāḥ
Accusativeaśṛṅgam aśṛṅgau aśṛṅgān
Instrumentalaśṛṅgeṇa aśṛṅgābhyām aśṛṅgaiḥ aśṛṅgebhiḥ
Dativeaśṛṅgāya aśṛṅgābhyām aśṛṅgebhyaḥ
Ablativeaśṛṅgāt aśṛṅgābhyām aśṛṅgebhyaḥ
Genitiveaśṛṅgasya aśṛṅgayoḥ aśṛṅgāṇām
Locativeaśṛṅge aśṛṅgayoḥ aśṛṅgeṣu

Compound aśṛṅga -

Adverb -aśṛṅgam -aśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria