Declension table of ?aśṛṇvat

Deva

MasculineSingularDualPlural
Nominativeaśṛṇvān aśṛṇvantau aśṛṇvantaḥ
Vocativeaśṛṇvan aśṛṇvantau aśṛṇvantaḥ
Accusativeaśṛṇvantam aśṛṇvantau aśṛṇvataḥ
Instrumentalaśṛṇvatā aśṛṇvadbhyām aśṛṇvadbhiḥ
Dativeaśṛṇvate aśṛṇvadbhyām aśṛṇvadbhyaḥ
Ablativeaśṛṇvataḥ aśṛṇvadbhyām aśṛṇvadbhyaḥ
Genitiveaśṛṇvataḥ aśṛṇvatoḥ aśṛṇvatām
Locativeaśṛṇvati aśṛṇvatoḥ aśṛṇvatsu

Compound aśṛṇvat -

Adverb -aśṛṇvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria