Declension table of ?ayuvamāriṇī

Deva

FeminineSingularDualPlural
Nominativeayuvamāriṇī ayuvamāriṇyau ayuvamāriṇyaḥ
Vocativeayuvamāriṇi ayuvamāriṇyau ayuvamāriṇyaḥ
Accusativeayuvamāriṇīm ayuvamāriṇyau ayuvamāriṇīḥ
Instrumentalayuvamāriṇyā ayuvamāriṇībhyām ayuvamāriṇībhiḥ
Dativeayuvamāriṇyai ayuvamāriṇībhyām ayuvamāriṇībhyaḥ
Ablativeayuvamāriṇyāḥ ayuvamāriṇībhyām ayuvamāriṇībhyaḥ
Genitiveayuvamāriṇyāḥ ayuvamāriṇyoḥ ayuvamāriṇīnām
Locativeayuvamāriṇyām ayuvamāriṇyoḥ ayuvamāriṇīṣu

Compound ayuvamāriṇi - ayuvamāriṇī -

Adverb -ayuvamāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria