Declension table of ?ayūthika

Deva

NeuterSingularDualPlural
Nominativeayūthikam ayūthike ayūthikāni
Vocativeayūthika ayūthike ayūthikāni
Accusativeayūthikam ayūthike ayūthikāni
Instrumentalayūthikena ayūthikābhyām ayūthikaiḥ
Dativeayūthikāya ayūthikābhyām ayūthikebhyaḥ
Ablativeayūthikāt ayūthikābhyām ayūthikebhyaḥ
Genitiveayūthikasya ayūthikayoḥ ayūthikānām
Locativeayūthike ayūthikayoḥ ayūthikeṣu

Compound ayūthika -

Adverb -ayūthikam -ayūthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria