Declension table of ?ayūthika

Deva

MasculineSingularDualPlural
Nominativeayūthikaḥ ayūthikau ayūthikāḥ
Vocativeayūthika ayūthikau ayūthikāḥ
Accusativeayūthikam ayūthikau ayūthikān
Instrumentalayūthikena ayūthikābhyām ayūthikaiḥ ayūthikebhiḥ
Dativeayūthikāya ayūthikābhyām ayūthikebhyaḥ
Ablativeayūthikāt ayūthikābhyām ayūthikebhyaḥ
Genitiveayūthikasya ayūthikayoḥ ayūthikānām
Locativeayūthike ayūthikayoḥ ayūthikeṣu

Compound ayūthika -

Adverb -ayūthikam -ayūthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria