Declension table of ayutasiddhi

Deva

FeminineSingularDualPlural
Nominativeayutasiddhiḥ ayutasiddhī ayutasiddhayaḥ
Vocativeayutasiddhe ayutasiddhī ayutasiddhayaḥ
Accusativeayutasiddhim ayutasiddhī ayutasiddhīḥ
Instrumentalayutasiddhyā ayutasiddhibhyām ayutasiddhibhiḥ
Dativeayutasiddhyai ayutasiddhaye ayutasiddhibhyām ayutasiddhibhyaḥ
Ablativeayutasiddhyāḥ ayutasiddheḥ ayutasiddhibhyām ayutasiddhibhyaḥ
Genitiveayutasiddhyāḥ ayutasiddheḥ ayutasiddhyoḥ ayutasiddhīnām
Locativeayutasiddhyām ayutasiddhau ayutasiddhyoḥ ayutasiddhiṣu

Compound ayutasiddhi -

Adverb -ayutasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria