Declension table of ?ayutasiddhā

Deva

FeminineSingularDualPlural
Nominativeayutasiddhā ayutasiddhe ayutasiddhāḥ
Vocativeayutasiddhe ayutasiddhe ayutasiddhāḥ
Accusativeayutasiddhām ayutasiddhe ayutasiddhāḥ
Instrumentalayutasiddhayā ayutasiddhābhyām ayutasiddhābhiḥ
Dativeayutasiddhāyai ayutasiddhābhyām ayutasiddhābhyaḥ
Ablativeayutasiddhāyāḥ ayutasiddhābhyām ayutasiddhābhyaḥ
Genitiveayutasiddhāyāḥ ayutasiddhayoḥ ayutasiddhānām
Locativeayutasiddhāyām ayutasiddhayoḥ ayutasiddhāsu

Adverb -ayutasiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria