Declension table of ?ayutajit

Deva

MasculineSingularDualPlural
Nominativeayutajit ayutajitau ayutajitaḥ
Vocativeayutajit ayutajitau ayutajitaḥ
Accusativeayutajitam ayutajitau ayutajitaḥ
Instrumentalayutajitā ayutajidbhyām ayutajidbhiḥ
Dativeayutajite ayutajidbhyām ayutajidbhyaḥ
Ablativeayutajitaḥ ayutajidbhyām ayutajidbhyaḥ
Genitiveayutajitaḥ ayutajitoḥ ayutajitām
Locativeayutajiti ayutajitoḥ ayutajitsu

Compound ayutajit -

Adverb -ayutajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria