Declension table of ?ayutadhāra

Deva

NeuterSingularDualPlural
Nominativeayutadhāram ayutadhāre ayutadhārāṇi
Vocativeayutadhāra ayutadhāre ayutadhārāṇi
Accusativeayutadhāram ayutadhāre ayutadhārāṇi
Instrumentalayutadhāreṇa ayutadhārābhyām ayutadhāraiḥ
Dativeayutadhārāya ayutadhārābhyām ayutadhārebhyaḥ
Ablativeayutadhārāt ayutadhārābhyām ayutadhārebhyaḥ
Genitiveayutadhārasya ayutadhārayoḥ ayutadhārāṇām
Locativeayutadhāre ayutadhārayoḥ ayutadhāreṣu

Compound ayutadhāra -

Adverb -ayutadhāram -ayutadhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria