Declension table of ayutāyu

Deva

MasculineSingularDualPlural
Nominativeayutāyuḥ ayutāyū ayutāyavaḥ
Vocativeayutāyo ayutāyū ayutāyavaḥ
Accusativeayutāyum ayutāyū ayutāyūn
Instrumentalayutāyunā ayutāyubhyām ayutāyubhiḥ
Dativeayutāyave ayutāyubhyām ayutāyubhyaḥ
Ablativeayutāyoḥ ayutāyubhyām ayutāyubhyaḥ
Genitiveayutāyoḥ ayutāyvoḥ ayutāyūnām
Locativeayutāyau ayutāyvoḥ ayutāyuṣu

Compound ayutāyu -

Adverb -ayutāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria