Declension table of ?ayutādhyāpaka

Deva

MasculineSingularDualPlural
Nominativeayutādhyāpakaḥ ayutādhyāpakau ayutādhyāpakāḥ
Vocativeayutādhyāpaka ayutādhyāpakau ayutādhyāpakāḥ
Accusativeayutādhyāpakam ayutādhyāpakau ayutādhyāpakān
Instrumentalayutādhyāpakena ayutādhyāpakābhyām ayutādhyāpakaiḥ ayutādhyāpakebhiḥ
Dativeayutādhyāpakāya ayutādhyāpakābhyām ayutādhyāpakebhyaḥ
Ablativeayutādhyāpakāt ayutādhyāpakābhyām ayutādhyāpakebhyaḥ
Genitiveayutādhyāpakasya ayutādhyāpakayoḥ ayutādhyāpakānām
Locativeayutādhyāpake ayutādhyāpakayoḥ ayutādhyāpakeṣu

Compound ayutādhyāpaka -

Adverb -ayutādhyāpakam -ayutādhyāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria