Declension table of ?ayupitā

Deva

FeminineSingularDualPlural
Nominativeayupitā ayupite ayupitāḥ
Vocativeayupite ayupite ayupitāḥ
Accusativeayupitām ayupite ayupitāḥ
Instrumentalayupitayā ayupitābhyām ayupitābhiḥ
Dativeayupitāyai ayupitābhyām ayupitābhyaḥ
Ablativeayupitāyāḥ ayupitābhyām ayupitābhyaḥ
Genitiveayupitāyāḥ ayupitayoḥ ayupitānām
Locativeayupitāyām ayupitayoḥ ayupitāsu

Adverb -ayupitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria