Declension table of ?ayupita

Deva

MasculineSingularDualPlural
Nominativeayupitaḥ ayupitau ayupitāḥ
Vocativeayupita ayupitau ayupitāḥ
Accusativeayupitam ayupitau ayupitān
Instrumentalayupitena ayupitābhyām ayupitaiḥ ayupitebhiḥ
Dativeayupitāya ayupitābhyām ayupitebhyaḥ
Ablativeayupitāt ayupitābhyām ayupitebhyaḥ
Genitiveayupitasya ayupitayoḥ ayupitānām
Locativeayupite ayupitayoḥ ayupiteṣu

Compound ayupita -

Adverb -ayupitam -ayupitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria