Declension table of ?ayuktarūpa

Deva

NeuterSingularDualPlural
Nominativeayuktarūpam ayuktarūpe ayuktarūpāṇi
Vocativeayuktarūpa ayuktarūpe ayuktarūpāṇi
Accusativeayuktarūpam ayuktarūpe ayuktarūpāṇi
Instrumentalayuktarūpeṇa ayuktarūpābhyām ayuktarūpaiḥ
Dativeayuktarūpāya ayuktarūpābhyām ayuktarūpebhyaḥ
Ablativeayuktarūpāt ayuktarūpābhyām ayuktarūpebhyaḥ
Genitiveayuktarūpasya ayuktarūpayoḥ ayuktarūpāṇām
Locativeayuktarūpe ayuktarūpayoḥ ayuktarūpeṣu

Compound ayuktarūpa -

Adverb -ayuktarūpam -ayuktarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria