Declension table of ?ayuktacāra

Deva

MasculineSingularDualPlural
Nominativeayuktacāraḥ ayuktacārau ayuktacārāḥ
Vocativeayuktacāra ayuktacārau ayuktacārāḥ
Accusativeayuktacāram ayuktacārau ayuktacārān
Instrumentalayuktacāreṇa ayuktacārābhyām ayuktacāraiḥ ayuktacārebhiḥ
Dativeayuktacārāya ayuktacārābhyām ayuktacārebhyaḥ
Ablativeayuktacārāt ayuktacārābhyām ayuktacārebhyaḥ
Genitiveayuktacārasya ayuktacārayoḥ ayuktacārāṇām
Locativeayuktacāre ayuktacārayoḥ ayuktacāreṣu

Compound ayuktacāra -

Adverb -ayuktacāram -ayuktacārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria