Declension table of ?ayukpādayamaka

Deva

NeuterSingularDualPlural
Nominativeayukpādayamakam ayukpādayamake ayukpādayamakāni
Vocativeayukpādayamaka ayukpādayamake ayukpādayamakāni
Accusativeayukpādayamakam ayukpādayamake ayukpādayamakāni
Instrumentalayukpādayamakena ayukpādayamakābhyām ayukpādayamakaiḥ
Dativeayukpādayamakāya ayukpādayamakābhyām ayukpādayamakebhyaḥ
Ablativeayukpādayamakāt ayukpādayamakābhyām ayukpādayamakebhyaḥ
Genitiveayukpādayamakasya ayukpādayamakayoḥ ayukpādayamakānām
Locativeayukpādayamake ayukpādayamakayoḥ ayukpādayamakeṣu

Compound ayukpādayamaka -

Adverb -ayukpādayamakam -ayukpādayamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria