Declension table of ?ayujākṣara

Deva

NeuterSingularDualPlural
Nominativeayujākṣaram ayujākṣare ayujākṣarāṇi
Vocativeayujākṣara ayujākṣare ayujākṣarāṇi
Accusativeayujākṣaram ayujākṣare ayujākṣarāṇi
Instrumentalayujākṣareṇa ayujākṣarābhyām ayujākṣaraiḥ
Dativeayujākṣarāya ayujākṣarābhyām ayujākṣarebhyaḥ
Ablativeayujākṣarāt ayujākṣarābhyām ayujākṣarebhyaḥ
Genitiveayujākṣarasya ayujākṣarayoḥ ayujākṣarāṇām
Locativeayujākṣare ayujākṣarayoḥ ayujākṣareṣu

Compound ayujākṣara -

Adverb -ayujākṣaram -ayujākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria