Declension table of ayugmacchada

Deva

MasculineSingularDualPlural
Nominativeayugmacchadaḥ ayugmacchadau ayugmacchadāḥ
Vocativeayugmacchada ayugmacchadau ayugmacchadāḥ
Accusativeayugmacchadam ayugmacchadau ayugmacchadān
Instrumentalayugmacchadena ayugmacchadābhyām ayugmacchadaiḥ ayugmacchadebhiḥ
Dativeayugmacchadāya ayugmacchadābhyām ayugmacchadebhyaḥ
Ablativeayugmacchadāt ayugmacchadābhyām ayugmacchadebhyaḥ
Genitiveayugmacchadasya ayugmacchadayoḥ ayugmacchadānām
Locativeayugmacchade ayugmacchadayoḥ ayugmacchadeṣu

Compound ayugmacchada -

Adverb -ayugmacchadam -ayugmacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria