Declension table of ?ayugdhātu

Deva

MasculineSingularDualPlural
Nominativeayugdhātuḥ ayugdhātū ayugdhātavaḥ
Vocativeayugdhāto ayugdhātū ayugdhātavaḥ
Accusativeayugdhātum ayugdhātū ayugdhātūn
Instrumentalayugdhātunā ayugdhātubhyām ayugdhātubhiḥ
Dativeayugdhātave ayugdhātubhyām ayugdhātubhyaḥ
Ablativeayugdhātoḥ ayugdhātubhyām ayugdhātubhyaḥ
Genitiveayugdhātoḥ ayugdhātvoḥ ayugdhātūnām
Locativeayugdhātau ayugdhātvoḥ ayugdhātuṣu

Compound ayugdhātu -

Adverb -ayugdhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria