Declension table of ?ayugakṣa

Deva

MasculineSingularDualPlural
Nominativeayugakṣaḥ ayugakṣau ayugakṣāḥ
Vocativeayugakṣa ayugakṣau ayugakṣāḥ
Accusativeayugakṣam ayugakṣau ayugakṣān
Instrumentalayugakṣeṇa ayugakṣābhyām ayugakṣaiḥ ayugakṣebhiḥ
Dativeayugakṣāya ayugakṣābhyām ayugakṣebhyaḥ
Ablativeayugakṣāt ayugakṣābhyām ayugakṣebhyaḥ
Genitiveayugakṣasya ayugakṣayoḥ ayugakṣāṇām
Locativeayugakṣe ayugakṣayoḥ ayugakṣeṣu

Compound ayugakṣa -

Adverb -ayugakṣam -ayugakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria