Declension table of ?ayugacchada

Deva

MasculineSingularDualPlural
Nominativeayugacchadaḥ ayugacchadau ayugacchadāḥ
Vocativeayugacchada ayugacchadau ayugacchadāḥ
Accusativeayugacchadam ayugacchadau ayugacchadān
Instrumentalayugacchadena ayugacchadābhyām ayugacchadaiḥ ayugacchadebhiḥ
Dativeayugacchadāya ayugacchadābhyām ayugacchadebhyaḥ
Ablativeayugacchadāt ayugacchadābhyām ayugacchadebhyaḥ
Genitiveayugacchadasya ayugacchadayoḥ ayugacchadānām
Locativeayugacchade ayugacchadayoḥ ayugacchadeṣu

Compound ayugacchada -

Adverb -ayugacchadam -ayugacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria