Declension table of ?ayuddhasenā

Deva

FeminineSingularDualPlural
Nominativeayuddhasenā ayuddhasene ayuddhasenāḥ
Vocativeayuddhasene ayuddhasene ayuddhasenāḥ
Accusativeayuddhasenām ayuddhasene ayuddhasenāḥ
Instrumentalayuddhasenayā ayuddhasenābhyām ayuddhasenābhiḥ
Dativeayuddhasenāyai ayuddhasenābhyām ayuddhasenābhyaḥ
Ablativeayuddhasenāyāḥ ayuddhasenābhyām ayuddhasenābhyaḥ
Genitiveayuddhasenāyāḥ ayuddhasenayoḥ ayuddhasenānām
Locativeayuddhasenāyām ayuddhasenayoḥ ayuddhasenāsu

Adverb -ayuddhasenam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria