Declension table of ?ayuddhasena

Deva

MasculineSingularDualPlural
Nominativeayuddhasenaḥ ayuddhasenau ayuddhasenāḥ
Vocativeayuddhasena ayuddhasenau ayuddhasenāḥ
Accusativeayuddhasenam ayuddhasenau ayuddhasenān
Instrumentalayuddhasenena ayuddhasenābhyām ayuddhasenaiḥ ayuddhasenebhiḥ
Dativeayuddhasenāya ayuddhasenābhyām ayuddhasenebhyaḥ
Ablativeayuddhasenāt ayuddhasenābhyām ayuddhasenebhyaḥ
Genitiveayuddhasenasya ayuddhasenayoḥ ayuddhasenānām
Locativeayuddhasene ayuddhasenayoḥ ayuddhaseneṣu

Compound ayuddhasena -

Adverb -ayuddhasenam -ayuddhasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria