Declension table of ?ayonijatīrtha

Deva

NeuterSingularDualPlural
Nominativeayonijatīrtham ayonijatīrthe ayonijatīrthāni
Vocativeayonijatīrtha ayonijatīrthe ayonijatīrthāni
Accusativeayonijatīrtham ayonijatīrthe ayonijatīrthāni
Instrumentalayonijatīrthena ayonijatīrthābhyām ayonijatīrthaiḥ
Dativeayonijatīrthāya ayonijatīrthābhyām ayonijatīrthebhyaḥ
Ablativeayonijatīrthāt ayonijatīrthābhyām ayonijatīrthebhyaḥ
Genitiveayonijatīrthasya ayonijatīrthayoḥ ayonijatīrthānām
Locativeayonijatīrthe ayonijatīrthayoḥ ayonijatīrtheṣu

Compound ayonijatīrtha -

Adverb -ayonijatīrtham -ayonijatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria