Declension table of ?ayogyatva

Deva

NeuterSingularDualPlural
Nominativeayogyatvam ayogyatve ayogyatvāni
Vocativeayogyatva ayogyatve ayogyatvāni
Accusativeayogyatvam ayogyatve ayogyatvāni
Instrumentalayogyatvena ayogyatvābhyām ayogyatvaiḥ
Dativeayogyatvāya ayogyatvābhyām ayogyatvebhyaḥ
Ablativeayogyatvāt ayogyatvābhyām ayogyatvebhyaḥ
Genitiveayogyatvasya ayogyatvayoḥ ayogyatvānām
Locativeayogyatve ayogyatvayoḥ ayogyatveṣu

Compound ayogyatva -

Adverb -ayogyatvam -ayogyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria