Declension table of ?ayogakṣema

Deva

MasculineSingularDualPlural
Nominativeayogakṣemaḥ ayogakṣemau ayogakṣemāḥ
Vocativeayogakṣema ayogakṣemau ayogakṣemāḥ
Accusativeayogakṣemam ayogakṣemau ayogakṣemān
Instrumentalayogakṣemeṇa ayogakṣemābhyām ayogakṣemaiḥ ayogakṣemebhiḥ
Dativeayogakṣemāya ayogakṣemābhyām ayogakṣemebhyaḥ
Ablativeayogakṣemāt ayogakṣemābhyām ayogakṣemebhyaḥ
Genitiveayogakṣemasya ayogakṣemayoḥ ayogakṣemāṇām
Locativeayogakṣeme ayogakṣemayoḥ ayogakṣemeṣu

Compound ayogakṣema -

Adverb -ayogakṣemam -ayogakṣemāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria