Declension table of ?ayodhyāvāsinī

Deva

FeminineSingularDualPlural
Nominativeayodhyāvāsinī ayodhyāvāsinyau ayodhyāvāsinyaḥ
Vocativeayodhyāvāsini ayodhyāvāsinyau ayodhyāvāsinyaḥ
Accusativeayodhyāvāsinīm ayodhyāvāsinyau ayodhyāvāsinīḥ
Instrumentalayodhyāvāsinyā ayodhyāvāsinībhyām ayodhyāvāsinībhiḥ
Dativeayodhyāvāsinyai ayodhyāvāsinībhyām ayodhyāvāsinībhyaḥ
Ablativeayodhyāvāsinyāḥ ayodhyāvāsinībhyām ayodhyāvāsinībhyaḥ
Genitiveayodhyāvāsinyāḥ ayodhyāvāsinyoḥ ayodhyāvāsinīnām
Locativeayodhyāvāsinyām ayodhyāvāsinyoḥ ayodhyāvāsinīṣu

Compound ayodhyāvāsini - ayodhyāvāsinī -

Adverb -ayodhyāvāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria