Declension table of ?ayodhyākaṇḍa

Deva

NeuterSingularDualPlural
Nominativeayodhyākaṇḍam ayodhyākaṇḍe ayodhyākaṇḍāni
Vocativeayodhyākaṇḍa ayodhyākaṇḍe ayodhyākaṇḍāni
Accusativeayodhyākaṇḍam ayodhyākaṇḍe ayodhyākaṇḍāni
Instrumentalayodhyākaṇḍena ayodhyākaṇḍābhyām ayodhyākaṇḍaiḥ
Dativeayodhyākaṇḍāya ayodhyākaṇḍābhyām ayodhyākaṇḍebhyaḥ
Ablativeayodhyākaṇḍāt ayodhyākaṇḍābhyām ayodhyākaṇḍebhyaḥ
Genitiveayodhyākaṇḍasya ayodhyākaṇḍayoḥ ayodhyākaṇḍānām
Locativeayodhyākaṇḍe ayodhyākaṇḍayoḥ ayodhyākaṇḍeṣu

Compound ayodhyākaṇḍa -

Adverb -ayodhyākaṇḍam -ayodhyākaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria