Declension table of ?ayodhyādhipati

Deva

MasculineSingularDualPlural
Nominativeayodhyādhipatiḥ ayodhyādhipatī ayodhyādhipatayaḥ
Vocativeayodhyādhipate ayodhyādhipatī ayodhyādhipatayaḥ
Accusativeayodhyādhipatim ayodhyādhipatī ayodhyādhipatīn
Instrumentalayodhyādhipatinā ayodhyādhipatibhyām ayodhyādhipatibhiḥ
Dativeayodhyādhipataye ayodhyādhipatibhyām ayodhyādhipatibhyaḥ
Ablativeayodhyādhipateḥ ayodhyādhipatibhyām ayodhyādhipatibhyaḥ
Genitiveayodhyādhipateḥ ayodhyādhipatyoḥ ayodhyādhipatīnām
Locativeayodhyādhipatau ayodhyādhipatyoḥ ayodhyādhipatiṣu

Compound ayodhyādhipati -

Adverb -ayodhyādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria