Declension table of ?ayaudhika

Deva

MasculineSingularDualPlural
Nominativeayaudhikaḥ ayaudhikau ayaudhikāḥ
Vocativeayaudhika ayaudhikau ayaudhikāḥ
Accusativeayaudhikam ayaudhikau ayaudhikān
Instrumentalayaudhikena ayaudhikābhyām ayaudhikaiḥ ayaudhikebhiḥ
Dativeayaudhikāya ayaudhikābhyām ayaudhikebhyaḥ
Ablativeayaudhikāt ayaudhikābhyām ayaudhikebhyaḥ
Genitiveayaudhikasya ayaudhikayoḥ ayaudhikānām
Locativeayaudhike ayaudhikayoḥ ayaudhikeṣu

Compound ayaudhika -

Adverb -ayaudhikam -ayaudhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria