Declension table of ?ayatnavatā

Deva

FeminineSingularDualPlural
Nominativeayatnavatā ayatnavate ayatnavatāḥ
Vocativeayatnavate ayatnavate ayatnavatāḥ
Accusativeayatnavatām ayatnavate ayatnavatāḥ
Instrumentalayatnavatayā ayatnavatābhyām ayatnavatābhiḥ
Dativeayatnavatāyai ayatnavatābhyām ayatnavatābhyaḥ
Ablativeayatnavatāyāḥ ayatnavatābhyām ayatnavatābhyaḥ
Genitiveayatnavatāyāḥ ayatnavatayoḥ ayatnavatānām
Locativeayatnavatāyām ayatnavatayoḥ ayatnavatāsu

Adverb -ayatnavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria