Declension table of ?ayatnakāriṇī

Deva

FeminineSingularDualPlural
Nominativeayatnakāriṇī ayatnakāriṇyau ayatnakāriṇyaḥ
Vocativeayatnakāriṇi ayatnakāriṇyau ayatnakāriṇyaḥ
Accusativeayatnakāriṇīm ayatnakāriṇyau ayatnakāriṇīḥ
Instrumentalayatnakāriṇyā ayatnakāriṇībhyām ayatnakāriṇībhiḥ
Dativeayatnakāriṇyai ayatnakāriṇībhyām ayatnakāriṇībhyaḥ
Ablativeayatnakāriṇyāḥ ayatnakāriṇībhyām ayatnakāriṇībhyaḥ
Genitiveayatnakāriṇyāḥ ayatnakāriṇyoḥ ayatnakāriṇīnām
Locativeayatnakāriṇyām ayatnakāriṇyoḥ ayatnakāriṇīṣu

Compound ayatnakāriṇi - ayatnakāriṇī -

Adverb -ayatnakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria