Declension table of ?ayatnakṛta

Deva

NeuterSingularDualPlural
Nominativeayatnakṛtam ayatnakṛte ayatnakṛtāni
Vocativeayatnakṛta ayatnakṛte ayatnakṛtāni
Accusativeayatnakṛtam ayatnakṛte ayatnakṛtāni
Instrumentalayatnakṛtena ayatnakṛtābhyām ayatnakṛtaiḥ
Dativeayatnakṛtāya ayatnakṛtābhyām ayatnakṛtebhyaḥ
Ablativeayatnakṛtāt ayatnakṛtābhyām ayatnakṛtebhyaḥ
Genitiveayatnakṛtasya ayatnakṛtayoḥ ayatnakṛtānām
Locativeayatnakṛte ayatnakṛtayoḥ ayatnakṛteṣu

Compound ayatnakṛta -

Adverb -ayatnakṛtam -ayatnakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria