Declension table of ?ayatnakṛta

Deva

MasculineSingularDualPlural
Nominativeayatnakṛtaḥ ayatnakṛtau ayatnakṛtāḥ
Vocativeayatnakṛta ayatnakṛtau ayatnakṛtāḥ
Accusativeayatnakṛtam ayatnakṛtau ayatnakṛtān
Instrumentalayatnakṛtena ayatnakṛtābhyām ayatnakṛtaiḥ ayatnakṛtebhiḥ
Dativeayatnakṛtāya ayatnakṛtābhyām ayatnakṛtebhyaḥ
Ablativeayatnakṛtāt ayatnakṛtābhyām ayatnakṛtebhyaḥ
Genitiveayatnakṛtasya ayatnakṛtayoḥ ayatnakṛtānām
Locativeayatnakṛte ayatnakṛtayoḥ ayatnakṛteṣu

Compound ayatnakṛta -

Adverb -ayatnakṛtam -ayatnakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria