Declension table of ?ayatnaja

Deva

MasculineSingularDualPlural
Nominativeayatnajaḥ ayatnajau ayatnajāḥ
Vocativeayatnaja ayatnajau ayatnajāḥ
Accusativeayatnajam ayatnajau ayatnajān
Instrumentalayatnajena ayatnajābhyām ayatnajaiḥ ayatnajebhiḥ
Dativeayatnajāya ayatnajābhyām ayatnajebhyaḥ
Ablativeayatnajāt ayatnajābhyām ayatnajebhyaḥ
Genitiveayatnajasya ayatnajayoḥ ayatnajānām
Locativeayatnaje ayatnajayoḥ ayatnajeṣu

Compound ayatnaja -

Adverb -ayatnajam -ayatnajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria