Declension table of ?ayathocita

Deva

MasculineSingularDualPlural
Nominativeayathocitaḥ ayathocitau ayathocitāḥ
Vocativeayathocita ayathocitau ayathocitāḥ
Accusativeayathocitam ayathocitau ayathocitān
Instrumentalayathocitena ayathocitābhyām ayathocitaiḥ ayathocitebhiḥ
Dativeayathocitāya ayathocitābhyām ayathocitebhyaḥ
Ablativeayathocitāt ayathocitābhyām ayathocitebhyaḥ
Genitiveayathocitasya ayathocitayoḥ ayathocitānām
Locativeayathocite ayathocitayoḥ ayathociteṣu

Compound ayathocita -

Adverb -ayathocitam -ayathocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria