Declension table of ?ayathāśāstrakārin

Deva

MasculineSingularDualPlural
Nominativeayathāśāstrakārī ayathāśāstrakāriṇau ayathāśāstrakāriṇaḥ
Vocativeayathāśāstrakārin ayathāśāstrakāriṇau ayathāśāstrakāriṇaḥ
Accusativeayathāśāstrakāriṇam ayathāśāstrakāriṇau ayathāśāstrakāriṇaḥ
Instrumentalayathāśāstrakāriṇā ayathāśāstrakāribhyām ayathāśāstrakāribhiḥ
Dativeayathāśāstrakāriṇe ayathāśāstrakāribhyām ayathāśāstrakāribhyaḥ
Ablativeayathāśāstrakāriṇaḥ ayathāśāstrakāribhyām ayathāśāstrakāribhyaḥ
Genitiveayathāśāstrakāriṇaḥ ayathāśāstrakāriṇoḥ ayathāśāstrakāriṇām
Locativeayathāśāstrakāriṇi ayathāśāstrakāriṇoḥ ayathāśāstrakāriṣu

Compound ayathāśāstrakāri -

Adverb -ayathāśāstrakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria