Declension table of ?ayathāvṛtta

Deva

NeuterSingularDualPlural
Nominativeayathāvṛttam ayathāvṛtte ayathāvṛttāni
Vocativeayathāvṛtta ayathāvṛtte ayathāvṛttāni
Accusativeayathāvṛttam ayathāvṛtte ayathāvṛttāni
Instrumentalayathāvṛttena ayathāvṛttābhyām ayathāvṛttaiḥ
Dativeayathāvṛttāya ayathāvṛttābhyām ayathāvṛttebhyaḥ
Ablativeayathāvṛttāt ayathāvṛttābhyām ayathāvṛttebhyaḥ
Genitiveayathāvṛttasya ayathāvṛttayoḥ ayathāvṛttānām
Locativeayathāvṛtte ayathāvṛttayoḥ ayathāvṛtteṣu

Compound ayathāvṛtta -

Adverb -ayathāvṛttam -ayathāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria