Declension table of ?ayathāsthita

Deva

NeuterSingularDualPlural
Nominativeayathāsthitam ayathāsthite ayathāsthitāni
Vocativeayathāsthita ayathāsthite ayathāsthitāni
Accusativeayathāsthitam ayathāsthite ayathāsthitāni
Instrumentalayathāsthitena ayathāsthitābhyām ayathāsthitaiḥ
Dativeayathāsthitāya ayathāsthitābhyām ayathāsthitebhyaḥ
Ablativeayathāsthitāt ayathāsthitābhyām ayathāsthitebhyaḥ
Genitiveayathāsthitasya ayathāsthitayoḥ ayathāsthitānām
Locativeayathāsthite ayathāsthitayoḥ ayathāsthiteṣu

Compound ayathāsthita -

Adverb -ayathāsthitam -ayathāsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria