Declension table of ?ayathāsthita

Deva

MasculineSingularDualPlural
Nominativeayathāsthitaḥ ayathāsthitau ayathāsthitāḥ
Vocativeayathāsthita ayathāsthitau ayathāsthitāḥ
Accusativeayathāsthitam ayathāsthitau ayathāsthitān
Instrumentalayathāsthitena ayathāsthitābhyām ayathāsthitaiḥ ayathāsthitebhiḥ
Dativeayathāsthitāya ayathāsthitābhyām ayathāsthitebhyaḥ
Ablativeayathāsthitāt ayathāsthitābhyām ayathāsthitebhyaḥ
Genitiveayathāsthitasya ayathāsthitayoḥ ayathāsthitānām
Locativeayathāsthite ayathāsthitayoḥ ayathāsthiteṣu

Compound ayathāsthita -

Adverb -ayathāsthitam -ayathāsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria