Declension table of ?ayathāmukhīna

Deva

MasculineSingularDualPlural
Nominativeayathāmukhīnaḥ ayathāmukhīnau ayathāmukhīnāḥ
Vocativeayathāmukhīna ayathāmukhīnau ayathāmukhīnāḥ
Accusativeayathāmukhīnam ayathāmukhīnau ayathāmukhīnān
Instrumentalayathāmukhīnena ayathāmukhīnābhyām ayathāmukhīnaiḥ ayathāmukhīnebhiḥ
Dativeayathāmukhīnāya ayathāmukhīnābhyām ayathāmukhīnebhyaḥ
Ablativeayathāmukhīnāt ayathāmukhīnābhyām ayathāmukhīnebhyaḥ
Genitiveayathāmukhīnasya ayathāmukhīnayoḥ ayathāmukhīnānām
Locativeayathāmukhīne ayathāmukhīnayoḥ ayathāmukhīneṣu

Compound ayathāmukhīna -

Adverb -ayathāmukhīnam -ayathāmukhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria