Declension table of ?ayathādyotana

Deva

NeuterSingularDualPlural
Nominativeayathādyotanam ayathādyotane ayathādyotanāni
Vocativeayathādyotana ayathādyotane ayathādyotanāni
Accusativeayathādyotanam ayathādyotane ayathādyotanāni
Instrumentalayathādyotanena ayathādyotanābhyām ayathādyotanaiḥ
Dativeayathādyotanāya ayathādyotanābhyām ayathādyotanebhyaḥ
Ablativeayathādyotanāt ayathādyotanābhyām ayathādyotanebhyaḥ
Genitiveayathādyotanasya ayathādyotanayoḥ ayathādyotanānām
Locativeayathādyotane ayathādyotanayoḥ ayathādyotaneṣu

Compound ayathādyotana -

Adverb -ayathādyotanam -ayathādyotanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria