Declension table of ayata

Deva

NeuterSingularDualPlural
Nominativeayatam ayate ayatāni
Vocativeayata ayate ayatāni
Accusativeayatam ayate ayatāni
Instrumentalayatena ayatābhyām ayataiḥ
Dativeayatāya ayatābhyām ayatebhyaḥ
Ablativeayatāt ayatābhyām ayatebhyaḥ
Genitiveayatasya ayatayoḥ ayatānām
Locativeayate ayatayoḥ ayateṣu

Compound ayata -

Adverb -ayatam -ayatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria