Declension table of ?ayastuṇḍa

Deva

MasculineSingularDualPlural
Nominativeayastuṇḍaḥ ayastuṇḍau ayastuṇḍāḥ
Vocativeayastuṇḍa ayastuṇḍau ayastuṇḍāḥ
Accusativeayastuṇḍam ayastuṇḍau ayastuṇḍān
Instrumentalayastuṇḍena ayastuṇḍābhyām ayastuṇḍaiḥ ayastuṇḍebhiḥ
Dativeayastuṇḍāya ayastuṇḍābhyām ayastuṇḍebhyaḥ
Ablativeayastuṇḍāt ayastuṇḍābhyām ayastuṇḍebhyaḥ
Genitiveayastuṇḍasya ayastuṇḍayoḥ ayastuṇḍānām
Locativeayastuṇḍe ayastuṇḍayoḥ ayastuṇḍeṣu

Compound ayastuṇḍa -

Adverb -ayastuṇḍam -ayastuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria