Declension table of ?ayastāpa

Deva

NeuterSingularDualPlural
Nominativeayastāpam ayastāpe ayastāpāni
Vocativeayastāpa ayastāpe ayastāpāni
Accusativeayastāpam ayastāpe ayastāpāni
Instrumentalayastāpena ayastāpābhyām ayastāpaiḥ
Dativeayastāpāya ayastāpābhyām ayastāpebhyaḥ
Ablativeayastāpāt ayastāpābhyām ayastāpebhyaḥ
Genitiveayastāpasya ayastāpayoḥ ayastāpānām
Locativeayastāpe ayastāpayoḥ ayastāpeṣu

Compound ayastāpa -

Adverb -ayastāpam -ayastāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria