Declension table of ?ayaskāntamaṇi

Deva

MasculineSingularDualPlural
Nominativeayaskāntamaṇiḥ ayaskāntamaṇī ayaskāntamaṇayaḥ
Vocativeayaskāntamaṇe ayaskāntamaṇī ayaskāntamaṇayaḥ
Accusativeayaskāntamaṇim ayaskāntamaṇī ayaskāntamaṇīn
Instrumentalayaskāntamaṇinā ayaskāntamaṇibhyām ayaskāntamaṇibhiḥ
Dativeayaskāntamaṇaye ayaskāntamaṇibhyām ayaskāntamaṇibhyaḥ
Ablativeayaskāntamaṇeḥ ayaskāntamaṇibhyām ayaskāntamaṇibhyaḥ
Genitiveayaskāntamaṇeḥ ayaskāntamaṇyoḥ ayaskāntamaṇīnām
Locativeayaskāntamaṇau ayaskāntamaṇyoḥ ayaskāntamaṇiṣu

Compound ayaskāntamaṇi -

Adverb -ayaskāntamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria