Declension table of ?ayaskānta

Deva

MasculineSingularDualPlural
Nominativeayaskāntaḥ ayaskāntau ayaskāntāḥ
Vocativeayaskānta ayaskāntau ayaskāntāḥ
Accusativeayaskāntam ayaskāntau ayaskāntān
Instrumentalayaskāntena ayaskāntābhyām ayaskāntaiḥ ayaskāntebhiḥ
Dativeayaskāntāya ayaskāntābhyām ayaskāntebhyaḥ
Ablativeayaskāntāt ayaskāntābhyām ayaskāntebhyaḥ
Genitiveayaskāntasya ayaskāntayoḥ ayaskāntānām
Locativeayaskānte ayaskāntayoḥ ayaskānteṣu

Compound ayaskānta -

Adverb -ayaskāntam -ayaskāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria